diff --git a/fastlane/metadata/android/sa/changelogs/74.txt b/fastlane/metadata/android/sa/changelogs/74.txt new file mode 100644 index 00000000..3c0cd4c0 --- /dev/null +++ b/fastlane/metadata/android/sa/changelogs/74.txt @@ -0,0 +1,8 @@ +टस्की v१२.० + +- संशोधितमुख्यमाध्यमः - पीठिकाः अधोऽपि स्थापयितुं शक्यते +- कस्मैचिन्मूकत्वप्रदानप्रक्रियायां, सूचनाश्च निःशब्दा भवेन्न वेति चेतुं शक्यते +- सम्प्रति नैकानि निश्रेणिचिह्नानि यथेच्छया एकस्यामेव पीठिकायां योक्तुं शक्यते +- सामग्रीविवरणविधिः संशोधितः येन दीर्घतरविवरणमपि योक्तुं शक्यते + +सर्वाणि परिवर्तनपत्राणि https://github.com/tuskyapp/Tusky/releases diff --git a/fastlane/metadata/android/sa/full_description.txt b/fastlane/metadata/android/sa/full_description.txt new file mode 100644 index 00000000..4f58dfd4 --- /dev/null +++ b/fastlane/metadata/android/sa/full_description.txt @@ -0,0 +1,12 @@ +टस्कीति लघुग्राहिका मास्टोडन् इत्यस्य कृते, यदनावृतस्रोतो निःशुल्कसामाजिकजालवितारकम् । + +* वस्तुपरिकल्पना +* अधिकांशमास्टोडोनीयाः अनुप्रयोगविधिलेखनमाध्यमाः युक्ताः +* बहुव्यक्तित्वलेखासाहाय्यम् +* अन्धकारप्रबन्धः प्रदीप्तिप्रबन्धोऽपि समयानुसारेण स्वचालितविपरिवर्तनञ्च +* विकर्षाः - दौत्यं लिखित्वा भविष्यते रक्ष्यताम् +* नैका भावचिह्नशैल्योऽवचीयन्ताम् +* सर्वाकारयुक्तेभ्यः पटलेभ्यः सरलीकृतम् +* पूर्णत्वेनाऽनावृत्तस्रोतस्तथा च न सशुल्काधीनत्वं गुगलसेवासदृशम् + +मास्टोडोन् इत्यस्य विषयेऽधिकं ज्ञातुमत्र गम्यताम् : https://joinmastodon.org/ diff --git a/fastlane/metadata/android/sa/short_description.txt b/fastlane/metadata/android/sa/short_description.txt new file mode 100644 index 00000000..39729408 --- /dev/null +++ b/fastlane/metadata/android/sa/short_description.txt @@ -0,0 +1 @@ +एका बहुग्राहिका मास्टोडोन् इति सामाजिकलसञ्जालेभ्यः diff --git a/fastlane/metadata/android/sa/title.txt b/fastlane/metadata/android/sa/title.txt new file mode 100644 index 00000000..a1a2e8d3 --- /dev/null +++ b/fastlane/metadata/android/sa/title.txt @@ -0,0 +1 @@ +टस्की