chinwag-android/app/src/main/res/values-sa/strings.xml
Levi Bard ff8dd37855
Support the mastodon 4 filter api (#3188)
* Replace "warn"-filtered posts in timelines and thread view with placeholders

* Adapt hashtag muting interface

* Rework filter UI

* Add icon for account preferences

* Clean up UI

* WIP: Use chips instead of a list. Adjust padding

* Scroll the filter edit activity

Nested scrolling views (e.g., an activity that scrolls with an embedded list
that also scrolls) can be difficult UI.

Since the list of contexts is fixed, replace it with a fixed collection of
switches, so there's no need to scroll the list.

Since the list of actions is only two (warn, hide), and are mutually
exclusive, replace the spinner with two radio buttons.

Use the accent colour and title styles on the different heading titles in
the layout, to match the presentation in Preferences.

Add an explicit "Cancel" button.

The layout is a straightforward LinearLayout, so use that instead of
ConstraintLayout, and remove some unncessary IDs.

Update EditFilterActivity to handle the new layout.

* Cleanup

* Add more information to the filter list view

* First pass on code review comments

* Add view model to filters activity

* Add view model to edit filters activity

* Only use the status wrapper for filtered statuses

* Relint

---------

Co-authored-by: Nik Clayton <nik@ngo.org.uk>
2023-03-11 13:12:50 +01:00

571 lines
58 KiB
XML
Raw Blame History

This file contains ambiguous Unicode characters

This file contains Unicode characters that might be confused with other characters. If you think that this is intentional, you can safely ignore this warning. Use the Escape button to reveal them.

<?xml version="1.0" encoding="utf-8"?>
<resources>
<string name="title_public_local">स्थानीयाः</string>
<string name="title_notifications">ज्ञापनसूचनाः</string>
<string name="title_home">गृहम्</string>
<string name="error_sender_account_gone">दौत्यप्रेषणं विफलं जातम् ।</string>
<string name="error_media_upload_sending">उपारोपणं विफलं जातम् ।</string>
<string name="error_media_upload_image_or_video">चलचित्राणि चित्राणि चोभे एव नैकस्मिन्नेव प्रकटने संस्थापिते भवितुमर्हतः ।</string>
<string name="error_media_download_permission">श्रव्यदृश्यसामग्र्यः रक्षयितुमनुमतिर्दातव्या ।</string>
<string name="error_compose_character_limit">भृशं दीर्घतमा स्थितिरियम् !</string>
<string name="error_media_upload_permission">श्रव्यदृश्यसामग्र्यः द्रष्टुमनुमतिर्दातव्या ।</string>
<string name="error_media_upload_opening">सा सञ्चिका नोद्घाट्यते ।</string>
<string name="error_media_upload_type">नैतादृशा सञ्चिका उपारोपणीया ।</string>
<string name="error_retrieving_oauth_token">सम्प्रवेशस्तोकं न लब्धम् ।</string>
<string name="error_authorization_denied">प्रमाणीकरणं निषिद्धम् ।</string>
<string name="error_authorization_unknown">अज्ञातः प्रमाणीकरणदोषो जातः ।</string>
<string name="error_no_web_browser_found">प्रयोजनार्थं जालसञ्चारकं न लब्धम् ।</string>
<string name="error_failed_app_registration">तेन विशिष्टस्थलेन प्रमाणीकरणं विफलं जातम् ।</string>
<string name="error_invalid_domain">अवैधानिकप्रदेशः प्रविष्टः</string>
<string name="error_empty">नैतद्रिक्तं भवितुमर्हति ।</string>
<string name="error_network">दोषो जातः । कृपया भवतोऽन्तर्जालीयसम्पर्कं परीक्ष्य पुनश्च यत्यताम् !</string>
<string name="error_generic">दोषो जातः ।</string>
<string name="footer_empty">न किमप्यत्र । नवीकरणार्थमाकृष्यतामधः !</string>
<string name="message_empty">न किमप्यत्र ।</string>
<string name="post_content_show_less">संनिपत्यताम्</string>
<string name="post_content_show_more">विस्तार्यताम्</string>
<string name="post_content_warning_show_less">स्वल्पं दृश्यताम्</string>
<string name="post_content_warning_show_more">अधिकं दृश्यताम्</string>
<string name="post_sensitive_media_directions">द्रष्टुमत्र नुद्यताम्</string>
<string name="post_media_hidden_title">प्रच्छन्नसामग्र्यः</string>
<string name="post_sensitive_media_title">संवेदनशीलो विषयः</string>
<string name="post_boosted_format">%s अप्रकाशयत्</string>
<string name="post_username_format">\@%s</string>
<string name="title_licenses">अनुज्ञापत्राणि</string>
<string name="title_scheduled_posts">कालबद्धदौत्यानि</string>
<string name="title_drafts">लेखविकर्षाः</string>
<string name="title_edit_profile">स्वीयव्यक्तिविवरणं सम्पाद्यताम्</string>
<string name="title_follow_requests">अनुसरणार्थमनुरोधाः</string>
<string name="title_domain_mutes">प्रच्छन्नप्रदेशाः</string>
<string name="title_blocks">निषिद्धोपभोक्तारः</string>
<string name="title_mutes">मूकोपभोक्तारः</string>
<string name="title_bookmarks">पुटचिह्नानि</string>
<string name="title_favourites">प्रियाः</string>
<string name="title_followers">अनुसर्तारः</string>
<string name="title_follows">अनुसरति</string>
<string name="title_posts_pinned">कीलिताः</string>
<string name="title_posts_with_replies">सप्रत्युत्तरम्</string>
<string name="title_posts">दौत्यानि</string>
<string name="title_view_thread">दौत्यमाला</string>
<string name="title_tab_preferences">पीठिकाः</string>
<string name="title_direct_messages">प्रत्यक्षसन्देशाः</string>
<string name="title_public_federated">सङ्घीयाः</string>
<string name="notification_follow_format">%s त्वामन्वसरत्</string>
<string name="notification_favourite_format">%s भवदीयदौत्याय रुचिमददात्</string>
<string name="notification_reblog_format">%s भवदीयं दौत्यं प्राकाशयत्</string>
<string name="action_send_public">प्रेष्यताम् !</string>
<string name="action_send">प्रेष्यताम्</string>
<string name="action_delete_and_redraft">विनश्य पुनश्च लिख्यताम्</string>
<string name="action_delete">नश्यताम्</string>
<string name="action_edit">सम्पाद्यताम्</string>
<string name="action_report">आवेद्यताम्</string>
<string name="action_show_reblogs">प्रकाशनानि दृश्यन्ताम्</string>
<string name="action_hide_reblogs">प्रकाशनानि छाद्यन्ताम्</string>
<string name="action_unblock">अवरोधो नश्यताम्</string>
<string name="action_block">अवरुध्यताम्</string>
<string name="action_unfollow">अनुसरणं अपाकुरुताम्</string>
<string name="action_follow">अनुस्रियताम्</string>
<string name="action_logout_confirm">नूनमेव बहिर्गन्तुमीहते %1$s इति व्यक्तित्वलेखात् \?</string>
<string name="action_logout">बहिर्गम्यताम्</string>
<string name="action_login">मास्टुडोनमाध्यमेन सम्प्रविश्यताम्</string>
<string name="action_compose">रच्यताम्</string>
<string name="action_more">अधिकम्</string>
<string name="action_unfavourite">प्रियता निष्क्रियताम्</string>
<string name="action_bookmark">पुटचिह्नं क्रियताम्</string>
<string name="action_favourite">प्रियम्</string>
<string name="action_unreblog">प्रकाशनं निष्क्रियताम्</string>
<string name="action_reblog">प्रकाश्यताम्</string>
<string name="action_reply">प्रत्युत्तरं दीयताम्</string>
<string name="action_quick_reply">त्वरितप्रत्युत्तरं दीयताम्</string>
<string name="report_comment_hint">अन्यटिप्पण्यः \?</string>
<string name="report_username_format">आवेद्यताम् @%s</string>
<string name="notification_follow_request_format">%s तवाऽनुसरणार्थंं न्यवेदयत्</string>
<string name="action_add_media">सामग्र्यः युज्यन्ताम्</string>
<string name="action_open_in_web">जालसञ्चारके उद्घाट्यताम्</string>
<string name="action_view_media">सामग्र्यः</string>
<string name="action_view_follow_requests">अनुसरणार्थमनुरोधाः</string>
<string name="action_view_domain_mutes">प्रच्छन्नप्रदेशाः</string>
<string name="action_view_blocks">निषिद्धभोक्तारः</string>
<string name="action_view_mutes">मूकभोक्तारः</string>
<string name="action_view_bookmarks">पुटचिह्नानि</string>
<string name="action_view_favourites">प्रियाः</string>
<string name="action_view_account_preferences">लेखाविन्यासाः</string>
<string name="action_view_preferences">विन्यासाः</string>
<string name="action_view_profile">व्यक्तिविवरणम्</string>
<string name="action_close">पिधीयताम्</string>
<string name="action_retry">पुनः यत्यताम्</string>
<string name="action_unmute_desc">%s सशब्दं क्रियताम्</string>
<string name="action_unmute">सशब्दम्</string>
<string name="action_mute">निःशब्दम्</string>
<string name="action_share">विभाज्यताम्</string>
<string name="action_photo_take">चित्रं गृह्यताम्</string>
<string name="action_add_poll">मतदानं युज्यताम्</string>
<string name="send_media_to">सामग्र्यस्मै विभाज्यताम् …</string>
<string name="send_post_content_to">दौत्यमस्मै विभाज्यताम् …</string>
<string name="send_post_link_to">दौत्यजालस्थलमस्मै विभाज्यताम् …</string>
<string name="downloading_media">सामग्री अवारोप्यमाणा</string>
<string name="download_media">सामग्री अवारोप्यताम्</string>
<string name="action_share_as">एवं विभाज्यताम् …</string>
<string name="action_open_as">%s एवमुद्घाट्यताम्</string>
<string name="action_copy_link">जालस्थलं प्रतिलिख्यताम्</string>
<string name="download_image">अवारोप्यमाणम् %1$s</string>
<string name="action_open_media_n">उद्घाट्यताम् #%d</string>
<string name="title_links_dialog">जालस्थलानि</string>
<string name="title_mentions_dialog">उल्लेखाः</string>
<string name="title_hashtags_dialog">निश्रेणिचिह्नशीर्षकाः</string>
<string name="action_open_faved_by">प्रियाणि दृश्यन्ताम्</string>
<string name="action_open_reblogged_by">प्रकाशनानि दृश्यन्ताम्</string>
<string name="action_open_reblogger">प्रकाशनलेखकः उद्घाट्यताम्</string>
<string name="action_hashtags">निश्रेणिचिह्नशीर्षकाः</string>
<string name="action_mentions">उल्लेखाः</string>
<string name="action_links">जालस्थलानि</string>
<string name="action_add_tab">पीठिका युज्यताम्</string>
<string name="action_reset_schedule">पुनरारम्भः</string>
<string name="action_schedule_post">कालबद्धदौत्यं क्रियताम्</string>
<string name="action_emoji_keyboard">भावचिह्नटङ्कणफलकम्</string>
<string name="action_content_warning">विषयप्रत्यादेशः</string>
<string name="action_toggle_visibility">दौत्यसुदर्शता</string>
<string name="action_access_scheduled_posts">कालबद्धदौत्यानि</string>
<string name="action_access_drafts">लेखविकर्षाः</string>
<string name="action_search">अन्विष्यताम्</string>
<string name="action_reject">अस्वीक्रियताम्</string>
<string name="action_accept">स्वीक्रियताम्</string>
<string name="action_undo">अपाक्रियताम्</string>
<string name="action_edit_own_profile">सम्पाद्यताम्</string>
<string name="action_edit_profile">व्यक्तिविवरणं सम्पाद्यताम्</string>
<string name="action_save">रक्ष्यताम्</string>
<string name="action_open_drawer">पेटिकोद्घट्यताम्</string>
<string name="action_hide_media">सामग्र्यः वार्यन्ताम्</string>
<string name="action_mention">उल्लिख्यताम्</string>
<string name="action_unmute_conversation">सशब्द आलापः क्रियताम्</string>
<string name="action_mute_conversation">तूष्णीमालापः क्रियताम्</string>
<string name="action_unmute_domain">%s सशब्दं क्रियताम्</string>
<string name="action_mute_domain">%s निःशब्दं क्रियताम्</string>
<string name="confirmation_unmuted">भोक्ता सशब्दः कृतः</string>
<string name="confirmation_unblocked">निरवरोधः कृतः</string>
<string name="confirmation_reported">प्रेषितम्!</string>
<string name="login_connection">सम्पर्कः क्रियते…</string>
<string name="link_whats_an_instance">किं नाम विशिष्टस्थलम्\?</string>
<string name="label_header">शीर्षः</string>
<string name="label_avatar">अवतारः</string>
<string name="label_quick_reply">प्रत्युत्तरम् …</string>
<string name="search_no_results">न परिणामाः</string>
<string name="hint_search">अन्विष्यताम्…</string>
<string name="hint_note">विवरणम्</string>
<string name="hint_display_name">नाम</string>
<string name="hint_content_warning">विषयप्रत्यादेशः</string>
<string name="hint_compose">किं वर्तमानमस्ति \?</string>
<string name="hint_domain">किं विशिष्टस्थलम् \?</string>
<string name="post_sent_long">सफलं प्रत्युत्तरप्रेषणम् ।</string>
<string name="post_sent">प्रेषितम्!</string>
<string name="confirmation_domain_unmuted">%s अनावृतः</string>
<string name="pref_title_notification_filters">अहं ज्ञप्यतां यदा</string>
<string name="pref_title_notification_alert_light">ज्योत्या ज्ञप्यताम्</string>
<string name="pref_title_notification_alert_vibrate">कम्पनेन ज्ञप्यताम्</string>
<string name="pref_title_notification_alert_sound">ध्वनिना ज्ञप्यताम्</string>
<string name="pref_title_notification_alerts">सतर्कत-ज्ञापनसूचनाः</string>
<string name="pref_title_notifications_enabled">ज्ञापनसूचनाः</string>
<string name="pref_title_edit_notification_settings">ज्ञापनसूचनाः</string>
<string name="visibility_direct">प्रत्यक्षम् - केवलमुल्लिखितयोक्तृभ्यः प्रकट्यताम्</string>
<string name="visibility_private">केवलमनुसर्तृृणाम् :- कृते प्रकट्यताम्</string>
<string name="visibility_unlisted">अनिर्दिष्टः = सार्वजनिकसमयतालिकायां मा प्रकट्यताम्</string>
<string name="visibility_public">सार्वजनिकः‍‍‍‍= प्रकट्यतां सार्वजनिकसमयतालिकासु</string>
<string name="dialog_mute_hide_notifications">ज्ञापनसूचनाः छाद्यन्ताम्</string>
<string name="dialog_mute_warning">निःशब्दं क्रियताम् @%s\?</string>
<string name="dialog_block_warning">किल अवरुध्यताम् @%s\?</string>
<string name="mute_domain_warning_dialog_ok">प्रदेशः छाद्यताम्</string>
<string name="mute_domain_warning">निश्चियेन सर्वमेव निषिद्धं भवेदेतस्य जनस्य %s \? कोऽपि विषयो न द्रष्टुं शक्यते तत्प्रदेशात् कस्यामपि समयतालिकायामुत वा ते सूचनापेटिकायाम् । भवदनुसर्तारः तस्मात्प्रदेशान्निष्क्रियन्ते ।</string>
<string name="dialog_redraft_post_warning">विनश्य पुनः लिख्यताम् \?</string>
<string name="dialog_delete_post_warning">दौत्यमेतन्नश्यताम्\?</string>
<string name="dialog_unfollow_warning">व्यक्तित्वविवरणलेखायाः अनुसरणम् अपाकरणीयं किम् \?</string>
<string name="dialog_download_image">अवारोप्यताम्</string>
<string name="dialog_message_uploading_media">उपारोप्यमाणम्…</string>
<string name="dialog_title_finishing_media_upload">सामग्रीणामुपारोपणसिद्धिः वर्तमाना</string>
<string name="dialog_whats_an_instance">कस्याऽपि विशिष्टस्थलस्य सङ्केतसूत्रमत्र टङ्कयितुं शक्यते mastodon.social, icosahedron.website, social.tchncs.de, तथेैव<a href="https://instances.social">अधिकम्</a>
\n
\nयदि युष्माकं व्यक्तिगतलेखाऽत्र न वर्तते तर्हि तस्य विशिष्टस्थलस्य नाम टङ्कयित्वा तत्र निर्मातुं शक्नुथ ।
\n
\nविशिष्टस्थलमित्युक्ते स्थलमेकं यत्र युष्माकं लेखाः आश्रिताः, किन्तु साफल्येनैवाऽन्यविशिष्टस्थलीयैः सह सम्पर्कयितुं शक्यते ।
\n
\nअधिकमत्र प्राप्यते <a href="https://joinmastodon.org">joinmastodon.org</a>. </string>
<string name="hint_search_people_list">येषामुसरणं करोषि तेष्वन्विष्यताम्</string>
<string name="action_edit_list">सूचिः सम्पाद्यताम्</string>
<string name="action_delete_list">सूचिर्नश्यताम्</string>
<string name="action_rename_list">पुनः सूचिनामकरणं क्रियताम्</string>
<string name="action_create_list">सूचिः निर्मीयताम्</string>
<string name="error_delete_list">सूचिर्नष्टुमशक्या</string>
<string name="error_rename_list">पुनः सूचिनामकरणं कर्तुमशक्यम्</string>
<string name="error_create_list">सूचिनिर्माणं कर्तुमशक्यम्</string>
<string name="dialog_message_cancel_follow_request">अनुसरणानुरोधो नश्यताम् \?</string>
<string name="title_lists">सूचयः</string>
<string name="action_lists">सूचयः</string>
<string name="add_account_description">नवमास्टोडोनलेखा युज्यताम्</string>
<string name="add_account_name">नवलेखा युज्यताम्</string>
<string name="filter_add_description">शोधनार्थं वाक्यांशः</string>
<string name="filter_dialog_whole_word_description">यदा शब्दो वा वाक्यांशश्चिह्नरहितो भवति, तर्हि विन्यासोऽयं स्थाप्यते केवलं यदा पूर्णत्वेन शब्दसमानता वर्तते</string>
<string name="filter_dialog_whole_word">सर्वः शब्दः</string>
<string name="filter_dialog_update_button">नवीक्रियताम्</string>
<string name="filter_dialog_remove_button">नश्यताम्</string>
<string name="filter_edit_title">शोधकं सम्पाद्यताम्</string>
<string name="filter_addition_title">शोधकं युज्यताम्</string>
<string name="pref_title_thread_filter_keywords">आलापाः</string>
<string name="pref_title_public_filter_keywords">सार्वजनिकतालिकाः</string>
<string name="load_more_placeholder_text">अधिकमारोप्यताम्</string>
<string name="replying_to">\@%s मित्रायोत्तरम्</string>
<string name="title_media">सामग्र्यः</string>
<string name="pref_title_alway_open_spoiler">सर्वदा विषयसतर्कतयाऽङ्कितं दौत्यं विस्तार्यताम्</string>
<string name="pref_title_alway_show_sensitive_media">सर्वदा संवेदनशीलविषयो दृश्यताम्</string>
<string name="follows_you">त्वामनुसरति</string>
<string name="abbreviated_seconds_ago">%ds क्ष</string>
<string name="abbreviated_minutes_ago">%dm नि</string>
<string name="abbreviated_hours_ago">%dh घ</string>
<string name="abbreviated_years_ago">%dy वर्ष</string>
<string name="abbreviated_days_ago">%dd दि</string>
<string name="abbreviated_in_seconds">%ds क्ष</string>
<string name="abbreviated_in_minutes">%dm नि</string>
<string name="abbreviated_in_hours">%dh घ</string>
<string name="abbreviated_in_days">%dd दि</string>
<string name="abbreviated_in_years">%dy वर्ष</string>
<string name="state_follow_requested">अनुसरणं निवेदितम्</string>
<string name="post_media_video">चलचित्राणि</string>
<string name="post_media_images">चित्राणि</string>
<string name="post_share_link">दौत्याय जालस्थानं विभाज्यताम्</string>
<string name="post_share_content">दौत्यविषयो विभाज्यताम्</string>
<string name="about_tusky_account">टस्कीवर्यस्य व्यक्तिगतविवरणम्</string>
<string name="about_bug_feature_request_site">अशुद्धीनामावेदनं वैशिष्ट्यनिवेदनञ्च
\n https://github.com/tuskyapp/Tusky/issues</string>
<string name="about_project_site">प्रकल्पस्य जालसूत्रम् :
\n https://tusky.app</string>
<string name="about_tusky_license">टस्कीत्यनावृतस्रोतो निःशुल्कतन्त्रांशः। GNU General Public License Version 3 इत्यनेनाऽनुज्ञापितः। अत्राऽनुज्ञापत्रं द्रष्टुं शक्यते:-https://www.gnu.org/licenses/gpl-3.0.en.html</string>
<string name="about_powered_by_tusky">टस्कीत्यनेनाऽऽश्रितः</string>
<string name="about_tusky_version">टस्की %s</string>
<string name="about_title_activity">विज्ञप्तिः</string>
<string name="description_account_locked">कपाटितव्यक्तिविवरणलेखः</string>
<plurals name="notification_title_summary">
<item quantity="one">%d नवपरस्परक्रिया</item>
<item quantity="other">%d नवपरस्परक्रिये</item>
</plurals>
<string name="notification_summary_small">%1$s च %2$s च</string>
<string name="notification_summary_medium">%1$s, %2$s, तथैव %3$s</string>
<string name="notification_summary_large">%1$s, %2$s, %3$s तथा च %4$d अन्येऽपि</string>
<string name="notification_mention_format">%s मित्रेण भवन्नामोल्लिखितम्</string>
<string name="notification_poll_description">मतदाने समाप्ते सति सूचनाः</string>
<string name="notification_poll_name">मतदानानि</string>
<string name="notification_favourite_description">प्रीतिः इत्यङ्किते सति ज्ञापनसूचनाः</string>
<string name="notification_favourite_name">प्रियाः</string>
<string name="notification_boost_description">दौत्यप्रकाशने सति ज्ञापनसूचनाः</string>
<string name="notification_boost_name">प्रकाशनानि</string>
<string name="notification_follow_request_description">अनुसरणानुरोधान्नधिकृत्य ज्ञापनसूचनाः</string>
<string name="notification_follow_request_name">अनुसरणार्थमनुरोधाः</string>
<string name="notification_mention_descriptions">नवोल्लेखान्नधिकृत्य ज्ञापनसूचनाः</string>
<string name="notification_follow_description">नवानुसर्तृृन्नधिकृत्य ज्ञापनसूचनाः</string>
<string name="notification_follow_name">नवानुसर्तारः</string>
<string name="notification_mention_name">नवोल्लेखाः</string>
<string name="post_text_size_largest">स्थूलतमः</string>
<string name="post_text_size_large">स्थूलः</string>
<string name="post_text_size_medium">मध्यमः</string>
<string name="post_text_size_small">सूक्ष्मः</string>
<string name="post_text_size_smallest">सूक्ष्मतमः</string>
<string name="pref_post_text_size">दौत्यस्य / स्थितेरक्षराकारः</string>
<string name="post_privacy_followers_only">केवलमनुसर्तृभ्यः</string>
<string name="post_privacy_unlisted">अनिर्दिष्टम्</string>
<string name="post_privacy_public">सार्वजनिकम्</string>
<string name="pref_main_nav_position_option_bottom">नितलम्</string>
<string name="pref_main_nav_position_option_top">शिखरम्</string>
<string name="pref_main_nav_position">मुख्यमार्गणस्थितिः</string>
<string name="pref_failed_to_sync">विन्यासं समसामयिकं कर्तुं विफलता</string>
<string name="pref_publishing">प्रकाशनम् (जालवितरकेण सह सामयिकम्)</string>
<string name="pref_default_media_sensitivity">श्रव्यदृश्यसामग्रीः सदा संवेदनशीलाः इत्यङ्क्यताम्</string>
<string name="pref_default_post_privacy">पूर्वनिविष्टप्रकटनगुह्यता</string>
<string name="pref_title_http_proxy_port">HTTPS प्रतिनिधिद्वारिका</string>
<string name="pref_title_http_proxy_server">HTTPS प्रतिनिधिजालवितारकम्</string>
<string name="pref_title_http_proxy_enable">HTTP प्रतिनिधिसंयुतनं क्रियताम्</string>
<string name="pref_title_http_proxy_settings">HTTP प्रतिनिधिः</string>
<string name="pref_title_proxy_settings">प्रतिनिधिः</string>
<string name="pref_title_show_media_preview">सामग्रीणां पूर्वोद्घाटनमवारोप्यताम्</string>
<string name="pref_title_show_replies">प्रत्युत्तराणि दृश्यन्ताम्</string>
<string name="pref_title_show_boosts">प्रकाशनानि दृश्यन्ताम्</string>
<string name="pref_title_post_tabs">पीठिकाः</string>
<string name="pref_title_post_filter">समयतालिका-शोधनम्</string>
<string name="pref_title_gradient_for_media">छादितसामग्रीभ्यो बहुवर्णयुतचित्रं दर्शयतु</string>
<string name="pref_title_animate_gif_avatars">सञ्जीवितावतारः क्रियताम्</string>
<string name="pref_title_bot_overlay">स्वचालितयन्त्रेभ्यः सूचको दृश्यताम्</string>
<string name="pref_title_language">भाषा</string>
<string name="pref_title_hide_follow_button">सारणक्रमे लेखनगण्डः छाद्यताम्</string>
<string name="pref_title_custom_tabs">क्रोमस्वीयानुकूलपीठिकाः प्रयुज्यन्ताम्</string>
<string name="pref_title_browser_settings">जालसञ्चारकम्</string>
<string name="app_theme_system">प्रणाल्याः परिकल्पना प्रयुज्यताम्</string>
<string name="app_theme_auto">सूर्यास्तसमये स्वचालितम्</string>
<string name="app_theme_black">कृष्णः</string>
<string name="app_theme_light">ज्योतिपूर्णः</string>
<string name="app_them_dark">अन्धकारः</string>
<string name="pref_title_timeline_filters">शोधकम्</string>
<string name="pref_title_timelines">समयतालिकाः</string>
<string name="pref_title_app_theme">अनुप्रयोगप्रबन्धाः</string>
<string name="pref_title_appearance_settings">स्वरूपम्</string>
<string name="pref_title_notification_filter_poll">मतदानं समाप्तम्</string>
<string name="pref_title_notification_filter_favourites">मम प्रकटनानि प्रियाणि</string>
<string name="pref_title_notification_filter_reblogs">मम प्रकटनानि प्रकाशितानि</string>
<string name="pref_title_notification_filter_follow_requests">अनुसरणार्थं निवेदितम्</string>
<string name="pref_title_notification_filter_follows">अनुसृतम्</string>
<string name="pref_title_notification_filter_mentions">उल्लिखिताः</string>
<string name="download_fonts">प्राक्तु भावचिह्नसमूहोऽयमवारोप्यः</string>
<string name="system_default">प्रणाल्यां पूर्वनिविष्टम्</string>
<string name="emoji_style">भावचिह्नशैली</string>
<string name="error_no_custom_emojis">भवदीयं विशिष्टस्थलं %s स्वीयानुकूलभावचिह्नरहितं वर्तते</string>
<string name="action_compose_shortcut">लिख्यताम्</string>
<string name="send_post_notification_saved_content">दौत्यप्रतिलिपिस्तत्र विकर्षेसु रक्षिता</string>
<string name="send_post_notification_cancel_title">प्रेषणं निराकृतम्</string>
<string name="send_post_notification_channel_name">प्रेष्यमाणानि</string>
<string name="send_post_notification_error_title">दौत्यप्रेषणे दोषः</string>
<string name="send_post_notification_title">दौत्यं प्रेष्यमाणम्…</string>
<string name="compose_save_draft">रक्षणीयम् \?</string>
<string name="lock_account_label_description">स्वयमेवाऽनुसर्तॄणां कृतेऽनुमतिर्दातव्या</string>
<string name="lock_account_label">लेखा अवरुध्यताम्</string>
<string name="action_remove">नश्यताम्</string>
<string name="action_set_caption">शीर्षकवाक्यं लिख्यताम्</string>
<plurals name="hint_describe_for_visually_impaired">
<item quantity="other">दृष्ट्यां येषां समस्याऽस्ति तेषांं कृते विवरणम्
\n(%d परिमिता न्यूनाक्षरसङ्ख्या)</item>
</plurals>
<string name="error_failed_set_caption">शीर्षकवाक्यं लेखितुमशक्यम्</string>
<string name="compose_active_account_description">%1$s लेखया प्रकटनं क्रियते</string>
<string name="action_remove_from_list">सूच्याः लेखा नश्यताम्</string>
<string name="action_add_to_list">सूच्यां लेखा स्थाप्यताम्</string>
<string name="profile_badge_bot_text">यन्त्रम्</string>
<string name="download_failed">अवारोपणे दोषः</string>
<string name="caption_notoemoji">गुगलस्य वर्तमानभावचिह्नसमूहः</string>
<string name="caption_twemoji">मास्टोडोनस्य पूर्वनिविष्टभावचिह्नसमूहः</string>
<string name="caption_blobmoji">ब्लाबभावचिह्नानि एन्ड्रोइड४.४तः ७.१पर्यन्तं प्रसिद्धानि</string>
<string name="caption_systememoji">तव यन्त्रस्य पूर्वस्थापितभावचिह्नसमूहः</string>
<string name="restart">पुनः प्रारभ्यताम्</string>
<string name="later">पश्चात्</string>
<string name="restart_emoji">पुनश्च टस्कीप्रारम्भोऽपेक्षितो वर्तते परिवर्तनानुसरेण चलितुम्</string>
<string name="restart_required">अनुप्रयोगप्रारम्भः आवश्यकः</string>
<string name="action_open_post">दौत्यमुद्घाट्यताम्</string>
<string name="expand_collapse_all_posts">विस्तार्यन्तां नश्यन्तां वा स्थतयः</string>
<string name="performing_lookup_title">अन्वेषणं भवद्वर्तते…</string>
<string name="pin_action">कीलयतु</string>
<string name="unpin_action">कीलनं नश्यताम्</string>
<string name="label_remote_account">अधो लिखितवार्तोपभोक्तुः व्यक्तित्वविवरणमांशिकरूपेण प्रतिबिम्बयेत् । व्यक्तित्वविवरणमुद्घाट्यतां कश्मिंश्चिदपि जालसञ्चारके ।</string>
<string name="pref_title_absolute_time">मूलसमयो युज्यताम्</string>
<string name="profile_metadata_content_label">विषयः</string>
<string name="profile_metadata_label_label">लक्षः</string>
<string name="profile_metadata_add">दत्तं युज्यताम्</string>
<string name="profile_metadata_label">व्यक्तिगतविवरणदत्तांशः</string>
<string name="license_cc_by_sa_4">CC-BY-SA ४.</string>
<string name="license_cc_by_4">CC-BY ४.</string>
<string name="license_apache_2">Apache Licence (अनुलिख्यताम्) इत्यनुज्ञप्तिपत्रेणाऽनुज्ञापितः</string>
<string name="license_description">टस्कीत्यस्मिन्निम्नलिखितेभ्योऽनावृतस्रोतःप्रकल्पेभ्यो विध्यादेशाः सन्ति:</string>
<string name="unreblog_private">प्रकाशनंं नश्यताम्</string>
<string name="reblog_private">मूलदर्शकेभ्यः प्रकाश्यताम्</string>
<string name="account_moved_description">%1$s मित्रमत्र प्रस्थितम्:</string>
<string name="no_drafts">न लेखविकर्षास्ते सन्ति ।</string>
<string name="conversation_1_recipients">%1$s</string>
<string name="pref_title_hide_top_toolbar">उच्चैःस्थितायाः साधनशालकायाः शीर्षकं छाद्यताम्</string>
<string name="pref_title_confirm_reblogs">प्रकाशनात् प्राक् पुष्टिसंवादमञ्जूषा दर्शनीया</string>
<string name="pref_title_show_cards_in_timelines">जालस्थानप्रदर्शनं समयतालिकायां दर्शयतु</string>
<string name="warning_scheduling_interval">मास्टोडोने पञ्चनिमेषपरिमितो न्यूनतमः कालबद्धसमयः ।</string>
<string name="no_scheduled_posts">न ते कालबद्धदौत्यानि सन्ति ।</string>
<string name="edit_poll">सम्पाद्यताम्</string>
<string name="poll_new_choice_hint">मतम् %d</string>
<string name="poll_allow_multiple_choices">बहूनि मतानि</string>
<string name="add_poll_choice">अपरं मतं युज्यताम्</string>
<string name="duration_7_days">७ दिनानि</string>
<string name="duration_3_days">३ दिनानि</string>
<string name="duration_1_day">१ दिनम्</string>
<string name="duration_6_hours">६ घण्टाः</string>
<string name="duration_1_hour">१ घण्टा</string>
<string name="duration_30_min">३० निमेषाः</string>
<string name="duration_5_min">५ निमेषाः</string>
<string name="create_poll_title">मतपेटिका</string>
<string name="pref_title_enable_swipe_for_tabs">सारणहावभावस्य संयुतनं पीठिकापरिवर्तनार्थं कार्यम्</string>
<string name="pref_title_show_notifications_filter">सूचनाशोधकं दृश्यताम्</string>
<string name="failed_search">अन्वेषणे विफलता जाता</string>
<string name="title_accounts">व्यक्तित्वविवरणलेखाः</string>
<string name="report_description_remote_instance">अन्यजालवितारकादियं व्यक्तित्वविवरणलेखा । आवेदनस्य रक्षितप्रतिलिपिरपि प्रेष्यतां वा \?</string>
<string name="report_description_1">आवेदनमिदं जालवितारकाय प्रेष्यते । स्वीयविवरणमस्मिन् विषयेऽधो लेखितुं शक्नोषि-:</string>
<string name="failed_fetch_posts">दौत्यानि गृहीतुं विफलता</string>
<string name="failed_report">आवेदनप्रेषणे विफलता</string>
<string name="report_remote_instance">अस्मै पुरस्क्रियताम् %s</string>
<string name="hint_additional_info">अन्याः टिप्पण्यः</string>
<string name="report_sent_success">साफल्येनाऽऽवेदनं दत्तमस्य @%s</string>
<string name="button_done">कृतम्</string>
<string name="button_back">पूर्वम्</string>
<string name="button_continue">निरन्तरम्</string>
<plurals name="poll_timespan_seconds">
<item quantity="one">%d क्षणम्</item>
<item quantity="other">%d क्षणे</item>
</plurals>
<plurals name="poll_timespan_minutes">
<item quantity="one">%d निमेषः शेषम्</item>
<item quantity="other">%d निमेषौ शेषम्</item>
</plurals>
<plurals name="poll_timespan_hours">
<item quantity="one">%d घण्टा शेषम्</item>
<item quantity="other">%d घण्टे शेषम्</item>
</plurals>
<plurals name="poll_timespan_days">
<item quantity="one">%d दिनम् शेषम्</item>
<item quantity="other">%d दिने शेषम्</item>
</plurals>
<string name="poll_ended_created">त्वया रचितमेकं मतदानं समाप्तम्</string>
<string name="poll_ended_voted">मतदानमेकं समाप्तं यस्मिन् त्वयाऽपि स्वीयमतं दत्तम्</string>
<string name="poll_vote">मतम्</string>
<string name="poll_info_closed">पिहितम्</string>
<string name="poll_info_time_absolute">समापनं यावत् %s</string>
<plurals name="poll_info_people">
<item quantity="one">%s जनः</item>
<item quantity="other">%s जनौ</item>
</plurals>
<plurals name="poll_info_votes">
<item quantity="one">%s मतम्</item>
<item quantity="other">%s मते</item>
</plurals>
<string name="poll_info_format"> <!-- 15 मतानि • 1 शेषघटिकाः --> %1$s • %2$s</string>
<string name="compose_preview_image_description">चित्राणां कृते प्रवृत्तिः %s</string>
<string name="notification_clear_text">किं नूनमेव सर्वाः सूचनाः स्थायित्वेन मार्जनीयाः \?</string>
<string name="compose_shortcut_short_label">लिख्यताम्</string>
<string name="compose_shortcut_long_label">दौत्यं लिख्यताम्</string>
<string name="filter_apply">स्थाप्यताम्</string>
<string name="notifications_apply_filter">शुध्यताम्</string>
<string name="notifications_clear">मार्ज्यन्ताम्</string>
<string name="list">सूचिः</string>
<string name="select_list_title">सूचिरवचीयताम्</string>
<string name="hashtags">निश्रेणिचिह्नशीर्षकाः</string>
<string name="edit_hashtag_hint"># चिह्नं विना प्रचलितम्</string>
<string name="add_hashtag_title">प्रचलितं युज्यताम्</string>
<string name="hint_list_name">सूचिनाम</string>
<string name="description_poll">मतदाने मतानि- %1$s, %2$s, %3$s, %4$s; %5$s</string>
<string name="description_visibility_direct">प्रत्यक्षम्</string>
<string name="description_visibility_private">अनुसर्तारः</string>
<string name="description_visibility_unlisted">अनिर्दिष्टम्</string>
<string name="description_visibility_public">सार्वजनिकम्</string>
<string name="description_post_bookmarked">पुटचिह्नं कृतम्</string>
<string name="description_post_favourited">प्रीतिर्दत्ता</string>
<string name="description_post_reblogged">पुनर्लिखितम्</string>
<string name="description_post_media_no_description_placeholder">विवरणं नास्ति</string>
<string name="description_post_cw">विषयपूर्वसतर्कता: %s</string>
<string name="description_post_media">सामग्र्यः %s</string>
<plurals name="max_tab_number_reached">
<item quantity="other">अधिकतमपीठिकासङ्ख्या %1$d भूता</item>
</plurals>
<string name="conversation_more_recipients">%1$s, %2$s तथा %3$d अन्येऽपि</string>
<string name="conversation_2_recipients">%1$s तथैव %2$s</string>
<string name="title_favourited_by">निम्नमित्रस्य प्रीतिः</string>
<string name="title_reblogged_by">निम्नमित्रेण प्रकाशितम्</string>
<plurals name="reblogs">
<item quantity="one"><b>%s</b> प्रकाशनम्</item>
<item quantity="other"><b>%s</b> प्रकाशने</item>
</plurals>
<plurals name="favs">
<item quantity="one"><b>%1$s</b> प्रियम्</item>
<item quantity="other"><b>%1$s</b> प्रिये</item>
</plurals>
<string name="total_usage">समस्त-उपयोगः</string>
<string name="total_accounts">सकललेखाः</string>
<string name="a11y_label_loading_thread">दौत्यमाला दृश्यते</string>
<string name="instance_rule_title">%s नियमाः</string>
<string name="pref_title_reading_order">पाठनक्रमः</string>
<string name="pref_reading_order_oldest_first">पुरातनं प्रथमम्</string>
<string name="pref_reading_order_newest_first">नूतनं प्रथमम्</string>
<string name="duration_indefinite">अपरिमितम्</string>
<string name="action_set_focus">केन्द्रबिन्दुं स्थाप्यताम्</string>
<string name="mute_notifications_switch">सूचनाः निशब्दाः करोतु</string>
<string name="failed_to_pin">कीलनं विफलं जातम्</string>
<string name="failed_to_unpin">कीलनस्य अपाकरणं विफलं जातम्</string>
<string name="pref_summary_http_proxy_disabled">अशक्तं कृतम्</string>
<string name="pref_summary_http_proxy_invalid">&lt;अप्रमाणम्&gt;</string>
<string name="action_edit_image">चित्रं सम्पाद्यताम्</string>
<string name="pref_summary_http_proxy_missing">&lt;अनियुक्तम्&gt;</string>
<string name="duration_180_days">१८० दिनानि</string>
<string name="duration_365_days">३६५ दिनानि</string>
<string name="duration_no_change">(परिवर्तनं नास्ति)</string>
<string name="review_notifications">सूचनाः सम्दृश्यन्ताम्</string>
<string name="url_domain_notifier">%s (🔗 %s)</string>
<string name="pref_show_self_username_never">न कदापि</string>
<string name="pref_default_post_language">पूर्वनिविष्टा प्रकाशका भाषा</string>
<string name="notification_report_name">आवेदनानि</string>
<string name="notification_update_name">सम्पादनानि निवेद्यन्ताम्</string>
<string name="pref_title_show_self_username">साधनशलाकासु उपभोक्तृनाम दृश्यताम्</string>
<string name="title_edits">सम्पादनानि</string>
<string name="notification_sign_up_description">नूतनोपभोक्तॄन् प्रति सूचनाः</string>
<string name="post_media_audio">ध्वनिः</string>
<string name="filter_expiration_format">%s (%s)</string>
<string name="duration_30_days">३० दिनानि</string>
<string name="report_category_other">अन्यम्</string>
<string name="title_login">सम्प्रवेशः</string>
<string name="dialog_delete_conversation_warning">इदं सम्भाषणं निष्कास्यताम् \?</string>
<string name="pref_title_notification_filter_sign_ups">कश्चन पञ्जीकरणम् अकरोत्</string>
<string name="pref_show_self_username_always">सर्वदा</string>
<string name="notification_subscription_name">नूतन-प्रकटनानि</string>
<string name="notification_sign_up_name">पञ्जीकरणानि</string>
<string name="no_announcements">उद्घोषणाः न सन्ति।</string>
<string name="status_created_at_now">अधुना</string>
<string name="duration_60_days">६० दिनानि</string>
<string name="action_unsubscribe_account">ग्राहकता-समापनम्</string>
<string name="language_display_name_format">%s (%s)</string>
<string name="action_post_failed">उपारोपनं विफलं जातम्</string>
<string name="action_post_failed_do_nothing">उत्सृज्यताम्</string>
<string name="action_post_failed_show_drafts">लेखविकर्षान् दर्शयतु</string>
<string name="description_post_edited">सम्पादनं कृतम्</string>
<string name="status_created_info">%1$s निर्मितम् %2$s</string>
<string name="status_edit_info">%1$s सम्पादितम् %2$s</string>
<string name="action_subscribe_account">ग्राहकता</string>
<string name="draft_deleted">प्रारूपं निष्कासितम्</string>
<string name="report_category_violation">नियम-उल्लङ्घनम्</string>
<string name="error_muting_hashtag_format">#%s-निश्रेणिचिह्नशीर्षकस्य निशब्दीकरणे दोषः</string>
<string name="error_unmuting_hashtag_format">#%s-निश्रेणिचिह्नशीर्षकस्य सशब्दीकरणे दोषः</string>
<string name="action_browser_login">जालसञ्चारकेन सम्प्रविश्यताम्</string>
<string name="action_add_reaction">प्रतिक्रियां योजयतु</string>
<string name="notification_header_report_format">%s-व्यक्तिः %s-व्यक्तिं प्रति आवेदनमकरोत्</string>
<string name="action_discard">परिवर्तनानि निष्कासयतु</string>
<string name="action_continue_edit">सम्पादनम् अनुवर्तताम्</string>
<string name="post_edited">%s सम्पादितम्</string>
<string name="notification_subscription_format">%s सद्यः प्रसारितम्</string>
<string name="notification_sign_up_format">%s पञ्जीकरणम् अकरोत्</string>
<string name="action_delete_conversation">सम्भाषणं निष्कास्यताम्</string>
<string name="duration_90_days">९० दिनानि</string>
<string name="action_unbookmark">पुटचिह्नं निस्कास्यताम्</string>
<string name="notification_update_format">%s स्वस्य दौत्यं समपादयत्</string>
<string name="tusky_compose_post_quicksetting_label">दौत्यं संस्कुरुताम्</string>
<string name="saving_draft">लेखविकर्षं रक्षामि…</string>
<string name="account_date_joined">%1$s सदस्यः अभवत्</string>
<string name="account_username_copied">उपभोक्तृनाम्नः प्रतिकृतिः कृतः</string>
<string name="label_duration">समयः</string>
<string name="report_category_spam">अनिष्टसन्देशाः</string>
<string name="duration_14_days">१४ दिनानि</string>
<string name="description_post_language">दौत्यस्य भाषा</string>
<string name="error_following_hashtag_format">#%s-अनुसरणे दोषो जातः</string>
<string name="error_unfollowing_hashtag_format">#%s-अनुसरण-अपाकरणे दोषो जातः</string>
<string name="action_details">विवरणानि</string>
<string name="action_dismiss">उत्सृज्यताम्</string>
<string name="post_media_attachments">सम्योजितानि</string>
<string name="status_count_one_plus">१+</string>
<string name="account_note_saved">रक्षितम् !</string>
<string name="title_announcements">उद्घोषणाः</string>
<string name="error_image_edit_failed">चित्रं सम्पादयितुं न शक्यते।</string>
<string name="error_loading_account_details">व्यक्तित्वलेखस्य विवरणानि दर्शनं विफलं जातम्</string>
<string name="error_could_not_load_login_page">सम्प्रवेशपुटं दर्शयितुं न शक्यते।</string>
<string name="title_migration_relogin">पुनःसम्प्रवेशाय विज्ञापन-ज्ञापनसूचनाः</string>
<string name="dialog_follow_hashtag_hint">#निश्रेणिचिह्नशीर्षकः</string>
<string name="dialog_follow_hashtag_title">व्यक्तित्वविवरणलेखा अनुसरतु</string>
<string name="limit_notifications">कालानुक्रमपङ्क्त्याः सूचनाः परिमिताः कुरुताम्</string>
<string name="notification_report_description">परिमितावेदनानि प्रति ज्ञापनसूचनाः</string>
<string name="compose_unsaved_changes">भवतः अरक्षितानि परिवर्तनानि सन्ति।</string>
<string name="pref_title_notification_filter_reports">नूतनम् आवेदनमस्ति</string>
<string name="pref_title_wellbeing_mode">सुस्थितिः</string>
<string name="delete_scheduled_post_warning">इदं कालबद्धदौत्यं विनश्येत् किम् \?</string>
<string name="drafts_failed_loading_reply">प्रत्युत्तरसमाचारस्य आरोपनं विफलं जातम्</string>
<string name="post_media_alt">आल्ट्</string>
<string name="pref_title_animate_custom_emojis">स्वीयानुकूलानि भावचिह्नानि सञ्जीव्यताम्</string>
<string name="notification_report_format">%s-विषये नूतनम् आवेदनम्</string>
<string name="action_share_account_username">लेखायाः उपभोक्तृनाम्नः संविभागं कुरुताम्</string>
<string name="action_share_account_link">लेखायै शृङ्खलायाः संविभागं कुरुताम्</string>
<string name="action_unfollow_hashtag_format">#%s-चिह्नस्य अनुसरणम् अपाकरणीयं किम् \?</string>
<string name="title_followed_hashtags">अनुसृताः निश्रेणिचिह्नशीर्षकाः</string>
<string name="title_public_trending_hashtags">जनप्रियाः निश्रेणिचिह्नशीर्षकाः</string>
<string name="send_account_username_to">लेखायाः उपभोक्तृनाम्नः संविभागं कुरुताम् अस्मै…</string>
<string name="confirmation_hashtag_unfollowed">#%s अनुसरणम् अपाकृतम्</string>
<string name="send_account_link_to">लेखायाः निरपेक्ष-सार्वत्रिक-वस्तुसङ्केतस्य संविभागं कुरुताम् अस्मै…</string>
</resources>